________________
उत्तराध्ययन ॥४०८॥
विंशतितममध्ययनम्
(२०) है गा२८-३२
595GHACHARCASTER
भारिआ मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ २८॥
व्याख्या--'अणुवयत्ति' अनुव्रता पतिव्रता ॥ २७ ॥ २८ ॥ मूलम्-अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं।मए णायमणायं वा, सा बाला नोवभुंजइ ॥२९॥ खणंऽपि मे महाराय !, पासओवि न फिदृइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥३०॥ . व्याख्या-'पासओवित्ति' पार्थतश्च, 'न फिट्टइत्ति' नापयाति ॥ २९ ॥ ३०॥ मूलम्-तओहं एवमासु, दुक्खमा ह पुणो पुणो। वेअणा अणुभविउं जे, संसारम्मि अणंतए ॥३१॥
व्याख्या-ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान् , यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे ॥ ३१ ॥ ततश्चमूलम्-सइं च जइ मुच्चिजा, वेअणा विउला इओ। खंतो दंतो निरारंभो, पवए अणगारिअं॥३२॥
व्याख्या-'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान् , दान्त इन्द्रियनोइन्द्रियदमवान् , निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ॥ ३२॥
॥४०८॥