SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ विंशतितमः मध्ययनम्. गा२३-२७ व्याख्या उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ २२॥ मूलम्-ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिान य दुक्खा विमोअंति, एसा मज्झ अणाहया ॥२३॥ ___ व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ २३ ॥ मूलम्-पिआ मे सबसारंपि,दिज्जाहि मम कारणानि य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२४॥ व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ २४ ॥ मूलम्-मायावि मे महाराय !, पुत्तसोगदुहहिआ। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२५॥ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ २५॥ मूलम्-भायरो मे महाराय !, सगा जिट्टकणिगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २६ व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ २६ ॥ मूलम्--भइणिओ मे महाराय !, सगा जिट्रकणिहगा।न य दुक्खा विमोअंति, एसा मज्झ अणाहया २७
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy