________________
उत्तराध्ययन ॥४०७॥
विंशतितम
मध्ययनम्. का (२०)
गा१८-२२
मूलम्-कोसंबी नाम नयरी, पुराणपुरभेअणी। तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ॥१८॥ ___ व्याख्या-पुराणपुराणि भिनत्ति खगुणैरसमानत्वात्खतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ १८॥ मूलम्-पढमे वये महाराय!, अउला मे अच्छिवेअणा। अहोत्था विउलो दाहो,सवगत्तेसु पत्थिवा! १९
व्याख्या-प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ॥ १९ ॥ मूलम्-सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज अरी कुद्धो, एव मे अच्छिवेअणा ॥२०॥ ___ व्याख्या-शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ॥२०॥ मूलम्-तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणीसमा घोरा, वेअणा परमदारुणा ॥२१॥ ___ व्याख्या-त्रिकं कटिप्रदेश मे, अंतरा मध्ये इच्छां चाभिमतवस्त्वभिलापं, न केवलं बहित्रिकाद्येवेति भावः,
पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवजं तत्समातिदाहोत्पादकत्वादिति भावः। घोराऽन्येषामपि भय४|जनिका परमदारुणाऽतीवदुःखोत्पादिका ॥ २१॥
मूलम्-उवहिआ मे आयरिआ, विजामंततिगिच्छगा।अबीआ सत्थकुसला, मंतमूलविसारया ॥२२॥
॥४०७॥
२४