________________
उत्तराध्ययन ॥५६॥
१५
हेउं अमणुण्णमाह ॥८८॥ भावेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं।। द्वात्रिंश
मध्ययनम्. रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ ८९॥
(३२) व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहृतो नाग इव|8| गा८९-९१ हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैर्गृह्यते, ततो युद्धादौ विनाशमानोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्यविवक्षयात्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृ-3 त्तिरिति न दोषः ॥ ८९॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू,
न किंचि भावं अवरज्झई से ॥ ९० ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई
पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ९१ ॥ व्याख्या-'अतालिसेत्ति' अतादृशेऽनीशे भावे भावविषये वस्तुनि स करोति प्रद्वेष, कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥ ९१ ॥