________________
उत्तराध्ययन ॥५८०॥
चतुस्त्रिंशमध्ययनम्.
गा ५६-५८
व्याख्या-'तित्तीसमुहुत्तमब्भहिअत्ति' त्रयस्त्रिंशन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह
मूलम्-किण्हा नीला काऊ, तिपिणऽवि एआ उ अहमलेसाओ।
एहिं तिहिं वि जीवो, दुग्गइं उववजह ॥५६॥ व्याख्या--अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ ५६ ॥ मूलम् तेऊ पम्हा सुक्का, तिपिणऽवि एआउधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ
व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः| है॥५७ ॥ संप्रत्यायुञरावसरस्वत्र चावश्यं जीवो यल्लेश्येपूत्पत्यते तलेश्य एव नियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुष उदय आहोखिच्चरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह--
मूलम्-लेसाहिं सवाहिं, पढमे समयंमि परिणयाहिं तु ।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥
॥५८०॥
CARSAACANKAR