SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन मूलम्-जायरूवं जहामट्ठ, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं ब्रूम माहणं ॥ २१॥ पञ्चविंश॥४७५॥ __ व्याख्या-जातरूपं वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः। मध्ययनम्. ना (२५) 'निद्धंतमलपावगंति' प्राकृतत्वात् पावकेनाग्निना नितिं दग्धं मलं किट्ट यस्य तत्पावकनितिमलं, अनेन गा २१-२६ चान्तरस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः । अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ २१॥ मूलम्-तसे पाणे विआणित्ता, संगहेण यथावरे । जो न हिंसइ तिविहेणं, तं वयं ब्रम माहणं॥२२॥ _ व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२॥ २१ मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भया ।मुसं न वयई जो उ, तं वयं बूम माहणं२३/ चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२४॥ व्याख्या-[स्पष्टे नवरम् ] चित्तवविपदादि, अचित्तं सुवर्णादि ॥ २३॥ २४॥ २४ : मूलम् -दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ॥ २५ ॥ जहा पउमं जले जायं, नोवलिप्पइ वारिणा। एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥२६॥ SAX*5*** *074-5 ॥४७५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy