________________
माहणसंपयत्ति' विद्याब्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो
पञ्चविंशविद्याब्राह्मणसम्पदः। तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदा- मध्ययनम्। रण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा बहिः संवरवन्तः, केन हेतुना ? स्वाध्या
दागा१९-२० यतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकपायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दूरापास्तमेवेत्यर्थः ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याहमूलम्-जोलोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिé, तं वयं ब्रूम माहणं ॥ १९ ॥
व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथाग्निर्यत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदा कुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टब्राह्मणखरूपमाहमूलम्-जो न सज्जइ आगंतुं, पवयंतो न सोअइ । रमए अजवयणमि, तं वयं ब्रूम माहणं ॥ २०॥ ___ व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन तत एव स्थानन्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकद्वचसि ॥२०॥