SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४७४॥ ॐिCESSNESSHARESISAR कार्या, दीक्षितेनाग्निकारिका ॥१॥" इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः॥ वेदानां | पञ्चविंश |हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा मध्ययनम्. च, संवरश्च तथापरः॥ १७॥” इति दशप्रकार एव धर्मःप्रोचे । तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञो (२५) गा१७-१८ भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ १६ ॥ काश्यपस्यैव || |माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाहमूलम्-जहा चंदं गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नमसंता, उत्तम मणहारिणो ॥ १७ ॥ व्याख्या-यथा चन्द्र ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राजलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम || प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं | देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याहमूलम्-अजाणगा जण्णवाई, विजा माहणसंपया। गूढा सज्झायतवसा, भासछन्ना इवग्गिणो ॥१८॥1॥४७४॥ व्याख्या--'अजाणगत्ति' अज्ञाः के ते? यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह-'विजा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy