________________
4-5 44 445 44%:
है पायः । नक्षत्राणां मुखं प्रधानं यच, यच्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्धानभिज्ञत्वमुक्तम् | पञ्चविंश॥ ११॥ अथ पात्राविज्ञत्वमाह
मध्ययनम्.
गा १२-१६ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव योन ते तुमं विआणासि, अह जाणासि तो भण ॥१२॥
व्याख्या-स्पष्टमेतत् ॥ १२ ॥ एवं मुनिनोक्तः स किं चकारेत्याहमूलम्-तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ।सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥
व्याख्या-तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत्सभान्वितः प्राअलिभूत्वा पृच्छति तं महामुनिम् ॥ १३ ॥ किमित्याहमूलम्—वेआणं च मुहं बूहि, ब्रूहि जण्णाण जं मुहं । नक्खत्ताण मुहं ब्रूहि, बूहि धम्माण जं मुहं ॥१४॥ ॥ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव य। एयं मे संसयं सवं, साहू कहसु पुच्छिओ॥ १५ ॥४॥ | व्याख्या-[ स्पष्टे नवरम् ] 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ॥ १४ ॥ ॥ १५ ॥ मुनिराहमूलम्-अग्गिहोत्तमुहा वेआ, जण्णट्टी वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं १६ व्याख्या-अग्निहोत्रं अग्निकारिका, सा चेह “कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ॥ धर्मध्यानाग्निना