________________
व्याख्या-यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पद्मवदलिप्तः कामैस्तजातोऽपि यस्तं वयं बमोदी पञ्चविंशब्राह्मणम् ॥ २५ ॥ २६ ॥ इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाह
मध्ययनम्. मूलम्-अलोलुअं मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं ब्रूम माहणं ॥२७॥
गा २७-२९ __व्याख्या-अलोलुपं आहारादावलम्पट 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोच्छवृत्तिं, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ॥ २७॥ मूलम-जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सज्जइ एएसु, तं वयं बूम माहणं ॥२८॥ | व्याख्या-हित्वा त्यक्त्वा पूर्वसंयोगं मात्रादिसम्बन्धं, ज्ञातिसङ्गान् खस्रादिसम्बन्धान् , चस्य भिन्नक्रमत्वाद्वान्ध
वांश्च यो न सजति न भूयो रज्यते एतेषु ॥ २८ ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो दिन तु त्वदुक्त इत्याशंक्याह
मूलम्-पसुबंधा सबवेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥२९॥
| व्याख्या-पशूनां बन्धो विनाशाय नियमनं यहेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, १२चः समुच्चये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेनन तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यतः
कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः
**************99*36709