________________
६
१२
मूलम् - दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ॥ ५१ ॥ व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणाम स्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ॥५१॥ मूलम् - चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य असयं, समएणेगेण सिज्झइ ॥ ५२ ॥
व्याख्या स्पष्टम् ॥ ५२ ॥
मूलम् — उक्कोसोगाहणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झत्तरं सयं ॥ ५३ ॥ व्याख्या- 'जब मज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥
मूलम् — चउरुड्ढलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य ।
सयं च अत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ व्याख्या - चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ ५४ ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइट्टिआ । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झइ । ५५ ।
व्याख्या -क प्रतिहताः स्खलिताः सिद्धाः ? के सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः १ क बोन्दिं शरीरं त्यक्त्वा ? क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह
षटूत्रिंशमध्ययनम्. गा ५१-५५