SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५९१॥ %A7%AKAKIRANASANSAR व्याख्या-संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः अनेक राषत्रिंशविधाः प्रोक्ताः 'तं मेति तान्मे कीर्तयतः शृणु हे शिष्यति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपा मध्यययम्. |धिभेदेनाह गा ४९.५० मूलम् इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा।सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥४९॥ ___ व्याख्या-सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्खलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेपे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाहमूलम्-उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अतिरिअंच, समुदंमि जलंमि ॥५०॥ | व्याख्या-उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्द्धमूर्द्धलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे ॥५९१॥ सिद्धाः, जले च नद्यादिसम्बधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह RASHREERANSWARA दाः 'जहन्नमज्झिमासद्धाः, ऊचलातत्रापि केचि
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy