________________
मध्ययनम्. |गा ९९| १०३
अस्सकपणी अबोधवा, सीहकपणी तहेव य। मुसुंढी अहलिद्दा य, णेगहा एवमायओ॥ ९९ ॥ व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥९६॥ ९७ ॥ ९८॥ ९९ ॥ मूलम्-एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ।सुहुमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥ ___ व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ मूलम्-संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ॥१०१॥
दस चेव सहस्साई, वासाणुकोसिअं भवे । वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं ॥१०॥ | व्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तवादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्॥१०१११०२॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३। ___ व्याख्या- अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्नि|गोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुवादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाको|टिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३॥