________________
उत्तराध्ययन ॥४१८॥
परमार्थो मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि त्रीणि||
एकविंशमपदानि मिथो हेतुतया व्याख्येयानि ॥ २१॥
| ध्ययनम्. मूलम्-विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं असंथडाई ।
(२१)
गा २२-२३ इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ॥ २२ ॥ व्याख्या-विविक्तलयनानि ख्यादिरहितोपाश्रयान् ‘भइजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थं नोपलिप्सानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीपहान् ॥ २२ ॥ ततः स कीशोऽभूदित्याह
मूलम्-स नाणनाणोवगए महेसी. अणुत्तरं चरिउं धम्मसंचयं ।
अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-स समुद्रपालर्षिानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानो- ४१८॥ पगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनु-5 त्तरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ २३ ॥ उपसंहारपूर्वं तस्यैव फलमाह