________________
गा२०-२१
व्याख्या-'मेरुव' इत्यादि-मेरुर्वातेनेव परीपहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीषह-| एकविंशमसहनोपाय उक्तः ॥ १९ ॥ किञ्च
ध्ययनम् मूलम्-अणुण्णए नावणए महेसी, नयावि प्रअंगरीहं च संजए ।
से उजुभावं पडिवज्ज संजये, निवाणमग्गं विरए उवेइ ॥२०॥ व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रा-3 नुन्नतः पूजां प्रति, अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्रामोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् कि करोति ? इत्याह
मूलम्-अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं ।
___परमपएहिं चिटई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ __ व्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न वाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्प-| रिचयरूपो यस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् ,