SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५ ॥ NARENDRA भुवनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ॥५३॥ महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि ॥ भूया- काअष्टादशमसौभाग्यमीक्षं, निदानमिति सा व्यधात् ॥ ५४॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ विमाता या ध्ययनम् (१८) पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५॥ सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादि पुण्यं त्वमभूः, खेचरोट शान्तिनामणिकुण्डली ॥५६॥ क्रमाद्विपद्य कनक-लतापमलते तु ते ॥ भवं भ्रांत्वा प्रागभवे च, विधाय विविधं शुभम् थचरित्रम् ॥ ५७ ॥ द्वीपस्यास्यैव भरते, पुरे रत्नपुराव्हये ॥ इन्दुषेणबिन्दुषेणी, जातौ श्रीषेणराट्सुतौ ॥ ५८॥ [युग्मम् ]] ५३-६७ पद्माजीवो दिवश्श्युत्वा, तत्रैव गणिकाऽभवत् ॥ इन्दुषेणनिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ॥ ५९॥ श्रुत्वेति प्रागभवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां, मा युध्येथां वसुः कृते ॥ ६०॥ माताहं युवयोः पूर्वभवे वेश्या त्वसौ खसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृगतम् ॥ ६१ ॥ ततस्तौ साधुसाध्यावां, बोधिताविति वादिनी ॥ सहस्र मिनाथानां, चतुर्भिः परिवारितौ ॥६२॥ गुरोधर्मरुचेः पार्थे, दीक्षामादाय धीधनौ ॥ तत्या चिरं तपो घोर-मगातां परमं पदम् ॥ ६३॥ [युग्मम् ] अथ श्रीषेणजीवाद्या-श्चत्वारस्तेपि युग्मिनः ॥आयुः अपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ॥ ६४ ॥ इतश्चात्रैव भरते-ऽभवद्वैतात्यभूधरे ॥ श्रीरथनूपुरचक्र-वालार्चा पुर ॥३५॥ मुत्तमम् ॥ ६५ ॥ तत्रार्ककीर्त्तिर्नामासीत् , खेचरेन्द्रो महाबलः ॥ ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ॥ ६६ ॥ खसा खयंप्रभा तस्या-ऽभवत्तां चादिमो हरिः ॥ त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ॥ ६७॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy