SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ***ASANAISHUSHOGAN द्वीपोत्तरकुरुष्वमी ॥ ३९ ॥ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखि-नंदिताकपिलप्रिये अष्टादशम॥४०॥ कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः ॥ तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥ ४१। ध्ययनम् शान्तिना__ इतश्च युध्यमानौ तौ, श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ॥ ४२ ॥ अज्ञानाज्जामि धचरित्रम् मप्येना, भो ! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ॥४३॥ द्वीपेत्रवास्ति विजयो, ३९-५२ विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ॥ ४४ ॥ नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया ॥ अहमस्मि तयोः सूनु- मतो मणिकुण्डली ॥४५॥ अन्यदाहं गतो व्योम्ना, नगरी पुण्डरीकि-18 णीम् ॥ भूरिभक्त्याऽमितयशो-नामानमनमं जिनम् ॥ ४६॥ खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् ॥ सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥४७॥ पुष्करद्वीपपश्चार्द्ध, शीतोदापाच्यरोधसि ॥ विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ॥४८॥ चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ॥४९॥ तत्राद्या सुपुवे पुत्री, पद्मा नामापरा पुनः ॥ पुत्रीद्वितयं कनक-लतापमलताभिधम् ॥ ५० ॥ पद्मा पद्माद्वितीयश्री-द्धितीयेऽपि वयस्यहो ॥ जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं व्रतम् ॥५१॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः॥ वेश्याथै युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ॥५२॥ दध्यौ चैवमहो ! अस्याः, सौभाग्य १ तुर्याइनि-इति 'घ' पुस्तके ॥ PCAKAMAKAAL
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy