________________
उत्तराध्ययन वर्द्धमानेन देशित इति योगः 'महामुणित्ति' महामुनिना, इदं चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु
त्रयोविंश॥४५५॥
मध्ययनम्. कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ॥ १२॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयतिमूलम्-अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो।
केशिगौत
मसंवादः एगकजपवन्नाणं, विसेसे किं नु कारणं ? ॥ १३ ॥
गा १३-१४ व्याख्या-अचेलकश्च यो धर्मों वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थ प्रपन्नी प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् 8
पार्श्ववर्द्धमानयोर्विशेषे प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ १३॥ एवं २१ || विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाह
मूलम्-अह ते तत्थ सीसाणं, विण्णाय पविअकि।समागमे कयमई, उभओ केसिगोअमा॥१४॥ ___ व्याख्या-अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥ १४ ॥ ततश्च
HORRRrrort
SAKARAN
॥४५५॥