________________
व्याख्या-उभयो योः शिष्यसंघानां विनेयवृन्दानां, तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, 'ताइणंति' प्रायि-तत्रयोविंशणाम् ॥ १०॥ चिन्ताखरूपमाह
मध्ययनम्
केशिगौतमूलम् केरिसो वा इमोधम्मो,इमो धम्मो व केरिसो। आयारधम्मप्पणिही,इमा वासाव केरिसी?॥१९॥[PIमसंवादः ___ व्याख्या--कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः ? अयं रश्यमानगण- गा ११-१२ धरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीशः ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा वत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ‘सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः १ अयं भावः-अस्माकमेपां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? तदेतद्बोडुमिच्छामो वयमिति ॥ ११ ॥ उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह--
मलम-चाउजामो अ जो धम्मो. जो इमो पंचसिक्खिओ।
देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ १२ ॥ व्याख्या-'चाउजामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्थेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः साता यत्राऽसौ पञ्चशिक्षितः
१२