________________
१२
त्रयोविंशमध्ययनम्.
(२३ केशिगौतमसंवादः गा ५-१०
उत्तराध्ययन है मूलम्-अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥ ५॥ ॥४५४॥
व्याख्या-अथ वक्तव्यान्तरोपन्यासे, 'तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नाम्नाऽभूदिति शेषः,
विश्रुतो विख्यातः॥५॥ १५||मूलम्-तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नामं, विजाचरणपारगे ॥६॥ || व्याख्या-गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ ६॥
मूलम्-बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥७॥ १८ मूलम्-कोटगं नाम उजाणं, तम्मी नयरमंडले ॥ फासुए सिजसंथारे, तत्थवासमुवागए ॥ ८॥
व्याख्या-कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८॥ ततः किं बभूवेत्याहमूलम्--केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ॥९॥
व्याख्या-उभओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहार्टी, आलीनौ मनोवाकायगुप्तीराश्रितो, सुसमाहिती सुष्टुसमाधिमन्तौ ॥९॥ मूलम्-उभओ सिस्ससंघाणं, संजयाण तवस्सिणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥
॥४५४॥