SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्रिंशत्तममध्ययनम् ॥ त्रिंशत्तममध्ययनम् गा १-३ ॥ॐ॥ उक्तमेकोनत्रिंशमथ त्रिंशत्तमंतपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ व्याख्या-यथा येन प्रकारेण तुः पूत्तौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्यति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ। राईभोअणविरओ, जीवो होइ अणा सवो ॥ २॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। अगारवो अ निस्सल्लो, जीवो होइ अणासवो ॥३॥ व्याख्या-स्पष्टे ॥ २॥३॥ ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy