________________
उत्तराध्ययन
॥५२६॥
RECASHRECAREERSHIDHAREKARE
मूलम्-एएसिं तु विवच्चासे, रागद्दोससमजिअं ।खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥ त्रिंशत्तम__ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं
मध्ययनम्
(३०) |कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥
गा४-७ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥||3||
व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्ध जलागमे 'उसिंचणाएत्ति' उत्सिञ्चनेनारघदृघट्यादिभिरुदश्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥५॥ मूलम्-एवं तु संजयस्तावि, पावकम्मनिरासवे । भवकोडिसंचि कम्म, तवसा निजरिजइ ॥६॥ | व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रये आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसञ्चितं कर्म, अतिबहुत्वोपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥६॥ तपसा कर्म निर्जीयते इत्युक्तमतस्तद्भेदानाह
॥५२६॥ मूलम्-सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥७॥ व्याख्या-'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात् , बाह्यमाभ्यन्तरं तथा । तत्र बाह्य