SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ त्रिंशत्तममध्ययनमः गा८-१० बाह्यद्रव्यापेक्षत्वाल्लोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात्, बहिः शरीरस्य वा तापकारित्वात् , मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्राः ॥७॥ तत्र यथा बायं पद्धिं तथाह मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिच्चाओ। " कायकिलेसो संलीणया य बज्झो तवो होइ ॥८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थ तु सूत्रकृदेव वक्ष्यति ॥८॥ तत्रानशनखरूपं तावदाहमूलम्-इत्तरिअमरणकाला य, दुविहा अणसणाभवे। इत्तरिआ सावकंखा, निरवकंखा उ बिइजिआ ९ व्याख्या-इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावजीवमित्यर्थः, चः |समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सावकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च, ततो द्वितीयं पुनमरणकालाख्यम् ॥९॥ तत्रेत्वरानशनभेदानाह मूलम्-जो सो इत्तरिअतवो, सो समासेण छविहो।। सेढितवो १ पयरतवो २, घणो अ३ तह होइ वग्गो अ४॥ १०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षड्विधं, पड्विधत्वमेवाह-'सेढितयो' इत्यादि-श्रेणिः लावधीत्यर्थः, वकांक्षया भार्थी भिन्न
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy