________________
उत्तराध्ययन १५२७॥
SHIRIKHANANAISSEXUASA
पतिस्तदुपलक्षितं तपः श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गणिता|६|| त्रिंशत्तमप्रतर उच्यते, तदुपलक्षितं तपःप्रतरतपः, । इह च अव्यामोहाथै चतुर्थेषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते.
मध्ययनम्.
IS (३०) सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः, पतयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाचैताः, पूरयेदेककादिभिः ॥१॥” एकाद्याोति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो व्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् २२३ इयद्भिरेवंविधैस्तपःपदैरुपलक्षितं तपः प्रतरतपः स्यात् । घन इति घनतपः, चः पूरणे, तथेति
समचये. भवतीति क्रिया प्रतिपदं योज्या। अत्र पोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया श्रेण्या
गुणितो घनो भवति, आगतं चतुःषष्टिः [६४] स्थापना पूर्वोक्तव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतपः उच्यते । चः समुच्चये, तथा भवति वर्गश्चेतीहापि प्रक्रमावर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, तत
॥५२७॥ श्चतुःषष्टेश्चतुःपष्टयैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि [४०९६ ] एतावद्भिश्चतुर्थादिदशमान्ततपःपदैरुपलक्षितं वर्गतपो भवति ॥ १० ॥
१ इयद्भिरित्यतः स्यादितिपर्यन्तं नास्ति “घ” पुस्तके ।।
156456
EMALSAX