________________
उत्तराध्ययन ॥५२५॥
| मूलम्-एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आघविएटाएकोनत्रिंश पण्णविए परूविए निदंसिए उवदंसिएत्ति बेमि ॥ ७६ ॥
मध्ययनम्.
(२९) ___ व्याख्या-एपोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आधवि| एत्ति' आर्षत्वादाख्यातः सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ॥ ७६ ॥
24
CameramaACODAIRMALAMAADAICOLAN # इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ २९ ॥ बळाहन्छन्डन्डःळ्ळ्छन्ान्ार
॥५२५॥