SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ * मूल उत्तराध्ययन ५७८॥ १५ ** * * मूलम्-एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई। तेण परंवोच्छामि, तिरिअमणुस्साण देवाणं॥ चतुर्विंशव्याख्या-'तेण परंति' ततः परम् ॥ ४४ ॥ मध्ययनम्. (३४) मूलम्-अंतोमुहत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ।तिरिआण नराणं वा, वज्जित्ता केवलं लेसं॥४५॥ गा४४-४६ व्याख्या-'अंतोमुहुत्तमद्धति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिजघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिं ति' यत्र यत्र पृथिव्यादौ संमूछिममनुष्यादौ वा याः कृष्णाद्याः तुः पूत्तौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः। लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूछिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्रात्याह-वर्जयित्वा केवलां| शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह मूलम्-मुहत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणा, नायवा सुक्कलेसाए ॥४६॥ व्याख्या-इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुव्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्याया-12 दर्वाक शुक्ललेश्यायाः सम्भव इति नवभिर्वपैरूना पूर्वकोटिरुच्यते ॥४६॥ * * * ॥५७८॥ *
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy