________________
HA%AE
चतुर्विंशमध्ययनम्. गा ४१-४३
PRERAKARRAHASE
व्याख्या-'ओहेणंति' ओघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाह
मूलम्-दसवाससहस्साइं, काऊए ठिई जहन्निआ होई।
तिण्णुदही पलिओवम-असंखभागं च उक्कोसा ॥४१॥ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां, उत्कृष्टा च वालुकाप्रभायामेतावस्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥४१॥
मूलम्-तिण्णुदही पलिअमसंखभागो उ जहण्ण नीलठिई।
दस उदही पलिओवम-असंखभागं च उक्कोसा ॥ ४२॥ व्याख्या-नीलाया जघन्या स्थितिालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥४२॥ मूलम्-दस उदही पलिअमसंख-भागं जहन्निआ होई। तेत्तीससागराइं, उक्कोसा होई किण्हाए॥४॥
व्याख्या-कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवत्तेमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं-“देवाण नारयाण य, दबलेसा भवंति एआओ। भावपरावत्तीए, सुरणेरइआण छल्लेसा" ॥ ४३ ॥
-5450554