________________
मलम-एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआहोई। तेण परंवोच्छामि.लेसाण ठिई उ देवाणं। चतुर्विंश___ व्याख्या-स्पष्टम् ॥४७॥
कामध्ययनम्.
गा४७-५० मूलम्-दसवाससहस्साइं, किण्हाए ठिई जहण्णिआ होई।
पलिअमसंखिजइमो, उक्कोसो होइ किण्हाए ॥४८॥ व्याख्या-'पलिअमसंखिजइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥४८॥
मूलम्-जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ।
- जहन्नेणं नीलाए, पलिअमसंखेज्ज उकोसा ॥४९॥ _ व्याख्या-या कृष्णायाः स्थितिः खलुक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः४९
मूलम्-जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ।
. जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥५०॥