SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ मलम-एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआहोई। तेण परंवोच्छामि.लेसाण ठिई उ देवाणं। चतुर्विंश___ व्याख्या-स्पष्टम् ॥४७॥ कामध्ययनम्. गा४७-५० मूलम्-दसवाससहस्साइं, किण्हाए ठिई जहण्णिआ होई। पलिअमसंखिजइमो, उक्कोसो होइ किण्हाए ॥४८॥ व्याख्या-'पलिअमसंखिजइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥४८॥ मूलम्-जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ। - जहन्नेणं नीलाए, पलिअमसंखेज्ज उकोसा ॥४९॥ _ व्याख्या-या कृष्णायाः स्थितिः खलुक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः४९ मूलम्-जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ। . जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥५०॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy