SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५१७॥ १२ न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्व- एकोनत्रिंश विषयव्यापित्वमिति न पौनरुक्त्यम् ॥४२॥४४॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाह मध्ययनम्. मूलम्-वेआवच्चेणं भंते ! जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ॥४३॥४५॥ प्र४३-४५ व्याख्या-स्पष्टम् ॥४३॥४५॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सत्वगुणसंपन्नयाए णं अपुणरावत्तिं जण यइ, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥४६॥ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जन-2 यति, तां च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ ४४ ॥ ४६॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्-वीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं हाणुबंधणाणि तण्हाणु ॥५१७॥ बंधणाणि अ वोच्छिदइमणुण्णामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ॥४५॥४७॥ व्याख्या--वीतरागतया रागद्वेषापगमरूपतया स्नेहः पुत्रादिविषयस्तद्रूपाण्यनुवन्धनानि अनुकूलबन्धनानि स्नेहा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy