________________
३
६
१२
गच्छति, 'उप्फिडइत्ति' मण्डूकवत् प्लवते, शठो वालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत्, एक इति सर्वत्र गम्यते ॥ ५॥
मूलम् - माई मुद्देण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ॥ ६ ॥
व्याख्या - अन्यस्तु मायी मूर्ध्ना मस्तकेन पतति निःसत्त्वमिव खं दर्शयन्, क्रुद्धः सन् गच्छति प्रतिपथं पश्चा द्वलत इत्यर्थः, मृतलक्षण मृतव्याजेन तिष्ठति, कथञ्चित्सज्जितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तुं न शक्नोति तथा याति इत्यर्थः ॥ ६॥
मूलम् — छिण्णाले छिपणई सल्लिं, दुदंते भंजई जुगं । सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायइ ॥७॥
व्याख्या -- छिन्नालस्तथाविधदुष्टजात्तिः कश्चिच्छिनत्ति 'सलिंत्ति' रजुं, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उज्जहित्तत्ति' प्रेर्य खामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ॥ ७ ॥ इत्थं दृष्टान्तं परिभाव्य दार्शन्तिकं यथाऽसौ परिभावयति तथाह
मूलम् — खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा । जोआ धम्मजाणम्मि, भज्जंति धिइदुब्बला ॥ ८ ॥
सप्तविंश
मध्ययनम्. गा ६-८