________________
E
उत्तराध्ययन ॥४९॥
गा३-५
%ERRORSEENERALIARRY
णादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्तते सुखातिवर्त्यतया स्वयमेवातिकामतीति । दृष्टान्तोपनयमाह- सप्तविंशयोगे संयमव्यापारे वाहयमानस्य प्रवर्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते खयमेवातिकामति। मध्ययनम्.
(२७) तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥२॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाव्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ।असमाहिं च वेदेति, तोत्तओ से य भजइ ॥३॥
व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रका प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ॥३॥ ततश्चातिरुष्टः सन् स यत्करोति तदाहमूलम्-एगं डसइ पुच्छंमि, एगं विंधइभिक्खणं। एगो भंजइ समिलं, एगो उप्पहपहिओ ॥४॥ ___ व्याख्या--एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्व-18 न्तीत्याह-एको भनक्ति समिलां युगरन्ध्रकीलिकां, एक उत्पथप्रस्थितो भवतीति शेषः ॥४॥
॥४९॥ मूलम् एगो पडइ पासेणं, निवेसइ निवजइ । उक्कुद्दइ उप्फिडइ, सढे बालगवी वए ॥५॥ व्याख्या-एकः पतति पार्थेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊ ।
KAKKAKAKAKKAKKAKARA