SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ मूलम्-बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सण्हा सत्तविहा तहिं।७१॥ मध्ययनम्. ___ व्याख्या-'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तर-||गा७१-७३ प्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिदा ४ सुकिला ५ तहा । पंड ६ पणगमट्टीआ ७, खरा छत्तीसईविहा ॥ ७२ ॥ व्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति'. पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी षट्त्रिंशद्विधा षटूत्रिंशद्भेदा ॥ ७२ ।। तानेवाह मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे। अय-तंब-तउव-सीसग-रुप्प-सुवणे अ वइरे अ॥७३॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला BHAKREACHE CICIENCIES
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy