SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५९५॥ १५ १८ २१ २४ च वट्टा दृषत् ५ लवणं समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ अर्यस्तम्रित्र कसी संकरूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः १४ ॥ ७३ ॥ मूलम् — हरिआले हिंगुलए, मनोसिला सासगंजणपवाले। अब्भपँडलब्भर्वालुअ, बायरकाए मणिविहाणा व्याख्या -- हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये वादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाह— मूलम् — गोमेजए अ रुोंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसारगल्ले, भुअमोअंग इंदनीले अ॥ ७५ ॥ चंदणं गेय हंसंगेब्भ पुलैए 'सोगंधिए अबोध । चंदभवेरै लिए, जलकते सूरकंते अ ॥ ७६ ॥ व्याख्या - इह च पृथिव्यादयश्चतुर्द्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाच्चतुर्द्दशेत्यमी मीलिताः पत्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह— | मूलम् — एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ॥७७॥ पटूत्रिंश मध्ययनम्. (३६) गा ७४-७७ ॥५९५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy