SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६०८॥ पत्रिंशमध्ययनम्. |गा २३३. २४३ चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥२३॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥२३॥ छबीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहाणेणं, सागरा पणवीसई ॥ २३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ सागरा अहवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥२३८॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्रमम्मि जहणणेणं, सागरा अउणतीसई॥२३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा॥२४०॥ व्याख्या-अत्र सर्वत्र 'अवेयके' इति शेषः ॥२३२,२३३, २३४, २३५, २३६, २३७, २३८, २३९, २४०॥ मूलम् तेत्तीस सागराइं, उक्कोसेण ठिई भवे। चउसुं पि विजयाईसु, जहन्ना इकतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा। महाविमाणे सबढे, ठिई एसा विआहिआ॥२४२॥ जा चेव य आऊठिई,देवाणं तु विआहिआ।सा तेसिं कायठिई, जहण्णुकोसिआ भवे ॥२४३॥ HALAKAR-RH ॥६०८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy