________________
उत्तराध्ययन ॥६०८॥
पत्रिंशमध्ययनम्.
|गा २३३.
२४३
चउवीस सागराइं, उक्कोसेण ठिई भवे । बिईअंमि जहणणेणं, तेवीसं सागरोवमा ॥२३॥ पणवीस सागराइं, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥२३॥ छबीस सागराइं, उक्कोसेण ठिई भवे । चउत्थंमि जहाणेणं, सागरा पणवीसई ॥ २३५॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ सागरा अहवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अहवीसई ॥२३८॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्रमम्मि जहणणेणं, सागरा अउणतीसई॥२३९॥
सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा॥२४०॥ व्याख्या-अत्र सर्वत्र 'अवेयके' इति शेषः ॥२३२,२३३, २३४, २३५, २३६, २३७, २३८, २३९, २४०॥ मूलम् तेत्तीस सागराइं, उक्कोसेण ठिई भवे। चउसुं पि विजयाईसु, जहन्ना इकतीसई ॥ २४१ ॥
अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा। महाविमाणे सबढे, ठिई एसा विआहिआ॥२४२॥ जा चेव य आऊठिई,देवाणं तु विआहिआ।सा तेसिं कायठिई, जहण्णुकोसिआ भवे ॥२४३॥
HALAKAR-RH
॥६०८॥