SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 1, गंधओमरणयं । विजापादाभावात व्याख्या-या तेषां देवानामायुःस्थितिः सैव कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३॥ षट्त्रिंश ट्रामध्ययनम्. मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । विजढंमि सए काए, देवाणं हज्ज अंतरं ॥२४॥ पाणहुन अतरर४४ागा २४४एएसिवण्णओचेव, गंधओरसफासओ। संठाणादेसओ वावि, विहाणाइंसहस्ससो॥२४५॥ २४८ व्याख्या-प्राग्वदिति केषाञ्चिदवयवार्थः ॥ २४४, २४५॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६ व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण यासवनयाण अणुमए, रमिजा संजमे मुणी॥२४७॥ व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्य तदाहमूलम् तओ बहूणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी॥२४८॥ GANGAREKAR बहणिवासानिरिति सच सर्वे णमणुपालिआ सयमे रतिं कृत्वा ज्ञानक्रियानयान्ता
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy