________________
उत्तराध्ययन ॥६०९॥
236436 HOCHSHAURMARK***
व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् ॥ २४८ ॥ क्रमयोगमेवाह
| पत्रिंश
मध्यययम्। मूलम्-बारसेव उ वासाइं,संलेहकोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अजहणिआ।२४९। व्याख्या-द्वादशैव तुः पूत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति,
|गा २४९. | संवत्सरं मध्यमा, षण्मासांश्च जघन्यका ॥ २४९ ॥ उत्कृष्टायाः क्रमयोगमाह
२५३ मूलम्-पढमे वासचउकंम्मि, विगई निजहणं करे। बिइए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥
व्याख्या-प्रथमे वर्षचतुष्के विकृतिनियूहनं विकृतित्यागं कुर्यात् , इदं च विचित्रतपसः पारणके। यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निविइएण वा पारेइत्ति" केवलमनेन द्वितीये है वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीय वर्षचतुष्के | 'विचित्तं तुत्ति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ २५०॥ मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ॥ २५१ ||
॥६०९॥ तओ संवच्छरद्धं तु, विगिडं तु तवं चरे। परिमिअं चेव आयाम, तमि संवच्छरे करे॥२५२॥ कोडीसहिअमायाम, कट्ट संवच्छरे मुणी। मासद्धमासिएणं तु, आहारेणं तवं चरे ॥ २५३ ॥