________________
व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयाम आचाम्लं कृत्वा संवत्सरो पत्रिंशद्वौ, ततः संवत्सरार्द्ध मासषट्क तुः पूतौ न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ २५१॥ ततः संवत्सरार्द्ध तुः मध्ययनम्, एवकारार्थे 'विगिळं तुति' विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह-'परिमिअं चेवत्ति' परिमितमेव खल्पमेव || आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात्॥२५२॥कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽहि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिर्द्वितीयस्य प्रारम्भकोटिरुभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिक-3 मनशनं चरेत् । निशीथचूर्णावुक्तः संप्रदायश्चायमत्र-“दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिलं च समं निहवइ तहा वारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउअंच समं निट्टवइ । एत्थ बारसमस्स वासस्स |पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे निसीटें धरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ
CARSAMACARSANSACREALIS