SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ CHAAR r ur ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ ८॥ 'पुच्छेजत्ति' पृच्छेत् प्रा.लिपुटो भालस्थलयोजितकरसम्पुटः षड्विंशकिं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउंति' अन्तर्भूतणि- मध्ययनम्. गर्थत्वान्नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये गा१०-११ वा वाचनादी ॥९॥ एवं पृष्ट्वा यत्कार्य तदाहमूलम्-वेआवच्चे निउत्तेणं, कायवं अगिलायओ। सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे॥१०॥ व्याख्या-वैयावृत्त्ये नियुक्तेन कर्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । | खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ १०॥ एवं|* सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह-- मूलम्-दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो। तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ ११ ॥ व्याख्या-'तओत्ति' ततश्चतुर्भागकरणानन्तरं उत्तरगुणान् खाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याहमूलम्-पढमं पोरिसि सज्झायं, बिइअंझाणं झिआयइ। तइआए गोअरकालं, पुणो चउत्थिए सज्झायं व्याख्या-प्रथमां पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामने A -%% E
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy