SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५१८॥ एकोनत्रिंश मध्ययनम्. प्र४८-४९ ज्जुअयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवइ ॥४८॥५०॥ ___ व्याख्या-'अजवयाएत्ति आर्जवेन मायाभावेन कायर्जुकतां कुब्जादिवेषभ्रूविकाराद्यकरणाद्वपुःप्रालतां, भावर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां, भाषर्जुकतां यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवासः ॥४९॥ ॥५०॥ ईदृशगुणस्यापि विनयादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाह मूलम-मद्दवयाए णंभंते! जीवे किं जणयइ ? मद्दवयाए णं मिउमद्दवसंपन्ने अट्ठमयट्ठाणाई निट्ठवेइ ॥ ४९ ॥ ५१ ॥ व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४९ ॥५१॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह 555555755 ॥५१८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy