SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४३॥ मा० ॥ त्वमत्रागात हय, मद्वियोगहन्द्रसिंहः स REGRASRAEXCLUSOSAS बाष्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ॥ ७९ ॥ [युग्मम् ] खेचरीनिकरे त्यक्त-गीतादितुमुले ततः ॥ कुमारःखदृशो- अष्टादशमरथु, प्रमृज्य तमदोवदत् ॥८॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाविदः ॥ अन्तरामामियन्तं चा-ऽग ध्ययनम् (१८) मयः समयं कथम् ? ॥८१॥ पित्रोः का विद्यते हृद्य !, मद्वियोगवशाद्दशा॥ पितृभ्यां प्रहितो हन्त, त्वमिहापिकिमे सनत्कुमारककः ॥८२ ॥ तेनेति पृष्टः स्निग्धेषु, प्रष्ठो गद्गदयागिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥८३॥ चक्रिकथा ततः स्नेहं च धैर्य च, सकर्णस्तस्य वर्णयन् ॥ कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ॥८४॥ महेन्द्रोऽथ कु- ७९-९३ मारेन्द्र-मित्युवाच कृताञ्जलिः ॥ आरभ्याश्चापहारात्खां, वार्ता ब्रूहि प्रसद्य मे !॥ ८५॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यौ विशुद्धधीः ॥ खनामेव खयं वक्तु-मयुक्ता खकथा सताम् ! ॥८६॥ खतुल्यस्य वयस्यस्य, वाच्या चाव- श्यमस्य सा ॥ कथयामि तदन्येन, केनाप्येनां सविस्तराम् ॥ ८७॥ ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽव-1* दत् ॥ प्रियेऽस्मै मत्कथां तथ्यां, वद विज्ञाय विद्यया ॥८८॥ शुभाशये ! शयेऽहं तु, निद्रापूर्णितलोचनः ॥ इत्युदित्वा रतिगृहं, प्रविश्याशेत भूपभूः ॥ ८९॥ ततो महेन्द्रसिंह सा-ऽवदत्तव सुहृत्तदा ॥ निन्ये हयेन हृत्वाऽऽशु, | ॥३४३॥ है कान्तारमतिभीषणम् ॥ ९०॥ द्वितीयेऽपि दिने तत्र, ब्रजन् वाजी जवेन सः॥ तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्त पातुरः ॥९१ ॥ ततः स्तब्धक्रमाच्छासा-पूर्णकण्ठात् श्रमाकुलात् ॥ तस्मादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ॥ ९२॥ घूर्णित्वाऽश्वस्ततोऽपप्सत् , प्राणैश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ॥ ९३॥ तचाप
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy