SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ६४-७८ GASTAHIRISHASAHARAS%*% अन्तःपुरपुरन्ध्रीव-दसूर्यम्पश्यजम्बुकाम् ॥ ६४ ॥ क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् ॥ कापि दावाग्निसन्तांपमुर्मुरीभूतभूतलाम् ॥ ६५ ॥ कचिच्छरभसंरम्भ-सम्भ्रान्तोद्धान्तकुञ्जराम् ॥ शाखारूढेरजगरैः, कापि कुजीकृतद्रुमाम् ॥६६॥ तस्याटवीं तामटतो, भीपणेभ्योऽपिभीपणाम् ॥ शनैः शनैरगात्सर्वः, खेदखर्वः परिच्छदः ॥ ६७ ॥[ पद्भिः कुलकम् ] तत एकोपि कुजेषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽभ्राम्य-न्मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८॥ निदाघवर्षाशीतन् , क्षुधातृष्णाश्रमांश्च स ॥ मित्रैकतानो नाज्ञासी-द्योगीव ध्यानतत्परः ॥ ६९ ॥ तस्यैवं भ्राम्यतोऽटव्यां, व्यतीते वत्सरेऽन्यदा ॥ कर्णातिथित्वमगम-त्सरसः सारसध्वनिः ॥ ७० ॥ घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः ॥ ततः पद्मसरः किञ्चि-दिहास्तीति विवेद सः ॥७१॥ सोऽथ पद्माकरमभि-व्रजन् वीरबजाग्रणीः ॥ सद्गीतमिश्रमश्रौषी-द्वेणुवीणाकलक्कणम् ॥ ७२ ॥ ततः प्रमुदितःप्राज्ञ-पुरोगस्स पुरो गतः॥ ददर्श दर्शनसुधा-अनं मित्रं वधूवृतम् ॥७३॥ किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः? ॥ सोऽथ ध्यायन्निति तदे-त्यौपीद्वन्दिनो वचः ॥ ७४ ॥ कुरुवंशावतंसश्री-अश्वसेननृपात्मज! ॥ सनत्कुमार ! सौभाग्य-जितमार ! चिरं जय ॥७५॥ निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पथं सख्यु-य॑पतत् पादपद्मयोः॥ ७६ ॥ अभ्युत्थाय कुमारोऽपि, दोामादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः स्त्रपयन्निव ॥ ७७ ॥ अथाचिन्त्यमिथःसङ्गा-त्तौ भृशं जातविस्मयौ ॥ हर्षोदश्चद्रोमहर्षा-वासीनावासनद्वये ॥७८॥ वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयैः ॥ क्षणं
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy