________________
अष्टाविंशमध्ययनम्. गा २३-२५
मूलम्-सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिह ।
एकारसअंगाई, पइण्णगं दिट्रिवाओ अ ॥ २३ ॥ व्याख्या–स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमङ्गं, च शब्दादुपाङ्गानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाहमूलम्-दवाणं सबभावा, सवपमाणेहिं जस्स उवलद्धा। सवाहिनयविहिहि अ, वित्थाररुइत्ति नायबो२४ ___ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सबाहिति' सर्वैयविधिभि.गमादिनयभेदैः, चः समुचये, स विस्ताररुचितिव्यः ॥ २४ ॥ क्रियारुचिमाह
मूलम्-दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु।।
जो किरिआ भावरुई, सो खल किरिआरुई नाम ॥ २५॥ व्याख्या-दर्शनज्ञानचरित्रे तपोधिनये सत्याश्चताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः,