SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४९८॥ CA - MAR CREASANA CARE व्याख्या-रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य राग-5 अष्टाविंशद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः मध्ययनम्. क्वापि कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ | (२८) सूत्ररुचिमाह गा२१-२२ मूलम्-जो सुत्तमहिजतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायवो २१ व्याख्या-यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पृत्तौ सम्यक्त्वं, अङ्गेनाचारादिना| || बायेन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१॥ बीजरुचिमाह- । मूलम्-एगेण अणेगाइं, पयाई जो पसरई उसम्मत्तं । उदए व तिल्लबिंद,सो बीअरुइत्ति नायबो॥२२॥ ___ व्याख्या-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात् , उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह ACCORSCALCCA
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy