________________
मूलम्-तवेणं भंते किं जणयइ ? तवेणं वोदाणं जणयइ ॥ २७ ॥ २९॥
एकोनत्रिंश व्याख्या-'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥ २७ ॥ २९ ॥ व्यव-18 मध्ययनम्. दानस्यैव फलमाह
प्र२७-२९ मूलम्-वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअं जणयइ, अकिरिआए भवित्ता
तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सवदुक्खाणमंतं करेइ ॥ २८ ॥ ३०॥ व्याख्या--व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ॥ २८ ॥ ३०॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहमूलम्-सुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अ णं
जीवे अणुकंपए अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥२९॥३१॥ व्याख्या-सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनं पश्यन्
CLICRACKAGACASCALS
१२