SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 196*** उत्तराध्ययन ॥५१२॥ * मूलम्-सुअस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? एकोनत्रिंश सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ॥ २४ ॥ २६॥18 मध्ययनम्. व्याख्या-श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च संक्लिश्यते, नैव रागा-1 प्र२४-२६ दिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाः ॥ २४ ॥ २६ ॥ श्रुताराधना चैकानमनःसंनिवेशना-2 देव स्यादिति तामाह मूलम्-एगग्गमनसंनिवेसणयाए णं भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ॥ २५॥ २७॥ व्याख्या--एकं च तदग्रं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमनःसंनिवेशना तया चित्तस्य कथश्चिदुन्मार्गप्रस्थितस्य निरोधं नियंत्रणं चित्तनिरोधं करोति ॥ २५॥ २७॥ इदं सर्व संयमवतः सफलमिति तमाहमूलम्-संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ॥ २६ ॥ २८॥ ___ व्याख्या-संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ॥ २६ ॥ २८ ॥ सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह COACCORRECAUSAROSAGACACANCACAD * * ॥५१२॥ *****
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy