________________
उत्तराध्ययन ॥५१३॥
एकोनत्रिंश मध्ययनम्.
प्र३०-३१
HARE-RE
KARNAGAR
खसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षपयति ॥ २९ ॥३१॥ सुखशातश्चाप्रतिवद्धतया स्यादिति तामाहमूलम्-अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ,
निस्संगत्तगए अ णं जीवे एगे एगग्गचित्ते दिआ य राओ अ असन्जमाणे अप्पडिबद्धे
आवि विहरइ ॥ ३०॥ ३२ ॥ व्याख्या--अप्रतिबद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव |एको रागादिविकलः, एकाग्रचित्तो धमकतानचेतास्ततश्च दिवा च रात्रौ चाऽसजन् , कोऽर्थः ? सदा वहिःसहं त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिना उद्यतविहारेण पर्यटति ॥ ३० ॥ ३२॥ अप्रतिवद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमूलम्-विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं
जणयइ, चरित्तगुत्ते अ णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्टविहं कम्मगंठिं निजरेइ ॥ ३१ ॥ ३३ ॥
॥५१३॥