SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४५॥ कात् ॥ तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः॥ ३२२ ॥ श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः॥ गत्वा कृतस्तु- त्रयोविंशतिनति-म शुश्राव शुद्धधीः ॥ ३२३॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः॥ बुद्धाः पर्यव्रज- मध्ययनम्. न्केपि, केपि श्राद्धृत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामि (२३) पाश्वनाथदत्तपदत्रयात् ॥ ३२५॥ राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ वामादेव्या प्रभावत्या, चान्वितः प्रात्र चरित्रलेशः जत्तदा ॥ ३२६ ॥ पद्मावती-पार्थयक्ष-वैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्श्वः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ ३२२-३३२ सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमेकं, चतुष्षष्टिसहस्रयुकू ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामाहन्त्ये वर्षसप्ततिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्रौ व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुंयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः॥ शनाद्यैश्च सुरासुरेश्वरवरैः श्रीपार्थविश्वेशितु-श्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय||४५३॥ प्रस्तुतं व्याख्यायते १ सदाधिष्ठितपार्श्वः श्री-पार्थोपि व्यहरत्ततः ॥ इति "घ" पुस्तके ।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy