________________
उत्तराध्ययन ॥४११॥
१५
१८
राणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपल
लाविंशतितम[क्षिते काले समये ॥ ४५ ॥ अमुमेवार्थ विशेषादाह
मध्ययनम् .
| (२०) मूलम-तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ।।
लगा ४६-४७ संधावइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहरूवे ॥ ४६॥ व्याख्या-'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूत्तौं, स द्रव्यमुनिः अ-I शीलः सदा दुःखी विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनीः, मौनं चारित्रं विराध्यासाधुरूपस्तत्वतोऽयतिखभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ ४६॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याहमूलम्--उद्देसिअं कीअगडं निआगं, न मुंचई किंचि अणेसणिजं । अग्गी विवा सबभक्खी भवित्ता, इओ चुओ गच्छइ कहु पावं ॥४७॥
॥४११॥ व्याख्या-निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्युतो गच्छति, कुगतिमिति शेषः ॥४७॥ कुत एतदेवमित्याह