________________
उत्तराध्ययन ॥४३६॥
(२२)
SEARRESEARC-%%
ततः कौँ पिधायैव-मूचे राजीमती सती ॥ किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ॥ ३९६ ॥ निशा भजति द्वाविंशमचेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥३९७॥ नेमेः पाणिर्विवाहे चे-म- ध्ययनम्. त्पाणी न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः!॥ ३९८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि
श्रीनेमिनामहाशय !॥ इत्यूचानास्ततःप्रोचैः, खसखीः सा सतीत्यवक् ॥ ३९९ ॥ खग्नेऽद्यरावणारूढो, दृष्टः कोऽपि पुमा
थचरित्रम् न्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥ ४०॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स3/३९६-४०३ मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥१॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे !॥ आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ! ॥ २॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, |व्रतमादातुमुद्यतः ॥ ३॥ अथ यथा प्रभुः प्रात्राजीत्तथा सूत्रकृदेव दर्शयति-.
मूलम्-मणपरिणामो अकओ, देवा य जहोइअं समोइण्णा ।
सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, स ॥४३६॥ र्या युक्ता इति शेषः, सपर्पदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावान्निष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूत्तौ ॥ २१॥
गा २१