SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ | पत्रिंशमध्ययनम्. गा१८१ मूलम्-लोएगदेसे ते सव्वे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउबिह।१८१ संतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१८२॥ . पलिओवमा उतिपिण उ, उक्कोसेण विआहिआ। आउठिई थलयराणं, अंतोमुहत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोर-परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूछिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ १८३॥ मूलम-पलिओवमाइं तिण्णि उ, उक्कोसेण विआहिआ। पुवकोडीपुहत्तेणं,अंतोमुहत्तं जहनिआ ।१८४। व्याख्या-अत्र पल्योपमत्रयमायुयुगलिचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां काय स्थितिः ॥१८४॥ मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुकोस, अंतोमुहत्तं जहन्नगं ॥१८५॥ विजदंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खीअ,तइआ समुग्गपक्खी ॥१८६। विततपक्खी अबोधवा,पक्खिणो उचउबिहा । लोएगदेसे ते सवे,न सवत्थ विआहिआ॥१८७ व्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy